Declension table of ?cikīrṣitavyā

Deva

FeminineSingularDualPlural
Nominativecikīrṣitavyā cikīrṣitavye cikīrṣitavyāḥ
Vocativecikīrṣitavye cikīrṣitavye cikīrṣitavyāḥ
Accusativecikīrṣitavyām cikīrṣitavye cikīrṣitavyāḥ
Instrumentalcikīrṣitavyayā cikīrṣitavyābhyām cikīrṣitavyābhiḥ
Dativecikīrṣitavyāyai cikīrṣitavyābhyām cikīrṣitavyābhyaḥ
Ablativecikīrṣitavyāyāḥ cikīrṣitavyābhyām cikīrṣitavyābhyaḥ
Genitivecikīrṣitavyāyāḥ cikīrṣitavyayoḥ cikīrṣitavyānām
Locativecikīrṣitavyāyām cikīrṣitavyayoḥ cikīrṣitavyāsu

Adverb -cikīrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria