Declension table of ?cikīrṣitavya

Deva

NeuterSingularDualPlural
Nominativecikīrṣitavyam cikīrṣitavye cikīrṣitavyāni
Vocativecikīrṣitavya cikīrṣitavye cikīrṣitavyāni
Accusativecikīrṣitavyam cikīrṣitavye cikīrṣitavyāni
Instrumentalcikīrṣitavyena cikīrṣitavyābhyām cikīrṣitavyaiḥ
Dativecikīrṣitavyāya cikīrṣitavyābhyām cikīrṣitavyebhyaḥ
Ablativecikīrṣitavyāt cikīrṣitavyābhyām cikīrṣitavyebhyaḥ
Genitivecikīrṣitavyasya cikīrṣitavyayoḥ cikīrṣitavyānām
Locativecikīrṣitavye cikīrṣitavyayoḥ cikīrṣitavyeṣu

Compound cikīrṣitavya -

Adverb -cikīrṣitavyam -cikīrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria