Declension table of ?cikīrṣitavya

Deva

MasculineSingularDualPlural
Nominativecikīrṣitavyaḥ cikīrṣitavyau cikīrṣitavyāḥ
Vocativecikīrṣitavya cikīrṣitavyau cikīrṣitavyāḥ
Accusativecikīrṣitavyam cikīrṣitavyau cikīrṣitavyān
Instrumentalcikīrṣitavyena cikīrṣitavyābhyām cikīrṣitavyaiḥ cikīrṣitavyebhiḥ
Dativecikīrṣitavyāya cikīrṣitavyābhyām cikīrṣitavyebhyaḥ
Ablativecikīrṣitavyāt cikīrṣitavyābhyām cikīrṣitavyebhyaḥ
Genitivecikīrṣitavyasya cikīrṣitavyayoḥ cikīrṣitavyānām
Locativecikīrṣitavye cikīrṣitavyayoḥ cikīrṣitavyeṣu

Compound cikīrṣitavya -

Adverb -cikīrṣitavyam -cikīrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria