Declension table of ?cikīrṣitavatī

Deva

FeminineSingularDualPlural
Nominativecikīrṣitavatī cikīrṣitavatyau cikīrṣitavatyaḥ
Vocativecikīrṣitavati cikīrṣitavatyau cikīrṣitavatyaḥ
Accusativecikīrṣitavatīm cikīrṣitavatyau cikīrṣitavatīḥ
Instrumentalcikīrṣitavatyā cikīrṣitavatībhyām cikīrṣitavatībhiḥ
Dativecikīrṣitavatyai cikīrṣitavatībhyām cikīrṣitavatībhyaḥ
Ablativecikīrṣitavatyāḥ cikīrṣitavatībhyām cikīrṣitavatībhyaḥ
Genitivecikīrṣitavatyāḥ cikīrṣitavatyoḥ cikīrṣitavatīnām
Locativecikīrṣitavatyām cikīrṣitavatyoḥ cikīrṣitavatīṣu

Compound cikīrṣitavati - cikīrṣitavatī -

Adverb -cikīrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria