Declension table of ?cikīrṣitavat

Deva

MasculineSingularDualPlural
Nominativecikīrṣitavān cikīrṣitavantau cikīrṣitavantaḥ
Vocativecikīrṣitavan cikīrṣitavantau cikīrṣitavantaḥ
Accusativecikīrṣitavantam cikīrṣitavantau cikīrṣitavataḥ
Instrumentalcikīrṣitavatā cikīrṣitavadbhyām cikīrṣitavadbhiḥ
Dativecikīrṣitavate cikīrṣitavadbhyām cikīrṣitavadbhyaḥ
Ablativecikīrṣitavataḥ cikīrṣitavadbhyām cikīrṣitavadbhyaḥ
Genitivecikīrṣitavataḥ cikīrṣitavatoḥ cikīrṣitavatām
Locativecikīrṣitavati cikīrṣitavatoḥ cikīrṣitavatsu

Compound cikīrṣitavat -

Adverb -cikīrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria