Declension table of ?cikīrṣitā

Deva

FeminineSingularDualPlural
Nominativecikīrṣitā cikīrṣite cikīrṣitāḥ
Vocativecikīrṣite cikīrṣite cikīrṣitāḥ
Accusativecikīrṣitām cikīrṣite cikīrṣitāḥ
Instrumentalcikīrṣitayā cikīrṣitābhyām cikīrṣitābhiḥ
Dativecikīrṣitāyai cikīrṣitābhyām cikīrṣitābhyaḥ
Ablativecikīrṣitāyāḥ cikīrṣitābhyām cikīrṣitābhyaḥ
Genitivecikīrṣitāyāḥ cikīrṣitayoḥ cikīrṣitānām
Locativecikīrṣitāyām cikīrṣitayoḥ cikīrṣitāsu

Adverb -cikīrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria