Declension table of cikīrṣita

Deva

NeuterSingularDualPlural
Nominativecikīrṣitam cikīrṣite cikīrṣitāni
Vocativecikīrṣita cikīrṣite cikīrṣitāni
Accusativecikīrṣitam cikīrṣite cikīrṣitāni
Instrumentalcikīrṣitena cikīrṣitābhyām cikīrṣitaiḥ
Dativecikīrṣitāya cikīrṣitābhyām cikīrṣitebhyaḥ
Ablativecikīrṣitāt cikīrṣitābhyām cikīrṣitebhyaḥ
Genitivecikīrṣitasya cikīrṣitayoḥ cikīrṣitānām
Locativecikīrṣite cikīrṣitayoḥ cikīrṣiteṣu

Compound cikīrṣita -

Adverb -cikīrṣitam -cikīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria