Declension table of cikīrṣita

Deva

MasculineSingularDualPlural
Nominativecikīrṣitaḥ cikīrṣitau cikīrṣitāḥ
Vocativecikīrṣita cikīrṣitau cikīrṣitāḥ
Accusativecikīrṣitam cikīrṣitau cikīrṣitān
Instrumentalcikīrṣitena cikīrṣitābhyām cikīrṣitaiḥ cikīrṣitebhiḥ
Dativecikīrṣitāya cikīrṣitābhyām cikīrṣitebhyaḥ
Ablativecikīrṣitāt cikīrṣitābhyām cikīrṣitebhyaḥ
Genitivecikīrṣitasya cikīrṣitayoḥ cikīrṣitānām
Locativecikīrṣite cikīrṣitayoḥ cikīrṣiteṣu

Compound cikīrṣita -

Adverb -cikīrṣitam -cikīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria