सुबन्तावली ?चिकीर्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाचिकीर्षिष्यन् चिकीर्षिष्यन्तौ चिकीर्षिष्यन्तः
सम्बोधनम्चिकीर्षिष्यन् चिकीर्षिष्यन्तौ चिकीर्षिष्यन्तः
द्वितीयाचिकीर्षिष्यन्तम् चिकीर्षिष्यन्तौ चिकीर्षिष्यतः
तृतीयाचिकीर्षिष्यता चिकीर्षिष्यद्भ्याम् चिकीर्षिष्यद्भिः
चतुर्थीचिकीर्षिष्यते चिकीर्षिष्यद्भ्याम् चिकीर्षिष्यद्भ्यः
पञ्चमीचिकीर्षिष्यतः चिकीर्षिष्यद्भ्याम् चिकीर्षिष्यद्भ्यः
षष्ठीचिकीर्षिष्यतः चिकीर्षिष्यतोः चिकीर्षिष्यताम्
सप्तमीचिकीर्षिष्यति चिकीर्षिष्यतोः चिकीर्षिष्यत्सु

समास चिकीर्षिष्यत्

अव्यय ॰चिकीर्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria