सुबन्तावली ?चिकीर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिकीर्षिष्यन्ती चिकीर्षिष्यन्त्यौ चिकीर्षिष्यन्त्यः
सम्बोधनम्चिकीर्षिष्यन्ति चिकीर्षिष्यन्त्यौ चिकीर्षिष्यन्त्यः
द्वितीयाचिकीर्षिष्यन्तीम् चिकीर्षिष्यन्त्यौ चिकीर्षिष्यन्तीः
तृतीयाचिकीर्षिष्यन्त्या चिकीर्षिष्यन्तीभ्याम् चिकीर्षिष्यन्तीभिः
चतुर्थीचिकीर्षिष्यन्त्यै चिकीर्षिष्यन्तीभ्याम् चिकीर्षिष्यन्तीभ्यः
पञ्चमीचिकीर्षिष्यन्त्याः चिकीर्षिष्यन्तीभ्याम् चिकीर्षिष्यन्तीभ्यः
षष्ठीचिकीर्षिष्यन्त्याः चिकीर्षिष्यन्त्योः चिकीर्षिष्यन्तीनाम्
सप्तमीचिकीर्षिष्यन्त्याम् चिकीर्षिष्यन्त्योः चिकीर्षिष्यन्तीषु

समास चिकीर्षिष्यन्ति चिकीर्षिष्यन्ती

अव्यय ॰चिकीर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria