Declension table of ?cikīrṣat

Deva

NeuterSingularDualPlural
Nominativecikīrṣat cikīrṣantī cikīrṣatī cikīrṣanti
Vocativecikīrṣat cikīrṣantī cikīrṣatī cikīrṣanti
Accusativecikīrṣat cikīrṣantī cikīrṣatī cikīrṣanti
Instrumentalcikīrṣatā cikīrṣadbhyām cikīrṣadbhiḥ
Dativecikīrṣate cikīrṣadbhyām cikīrṣadbhyaḥ
Ablativecikīrṣataḥ cikīrṣadbhyām cikīrṣadbhyaḥ
Genitivecikīrṣataḥ cikīrṣatoḥ cikīrṣatām
Locativecikīrṣati cikīrṣatoḥ cikīrṣatsu

Adverb -cikīrṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria