Declension table of ?cikīrṣamāṇā

Deva

FeminineSingularDualPlural
Nominativecikīrṣamāṇā cikīrṣamāṇe cikīrṣamāṇāḥ
Vocativecikīrṣamāṇe cikīrṣamāṇe cikīrṣamāṇāḥ
Accusativecikīrṣamāṇām cikīrṣamāṇe cikīrṣamāṇāḥ
Instrumentalcikīrṣamāṇayā cikīrṣamāṇābhyām cikīrṣamāṇābhiḥ
Dativecikīrṣamāṇāyai cikīrṣamāṇābhyām cikīrṣamāṇābhyaḥ
Ablativecikīrṣamāṇāyāḥ cikīrṣamāṇābhyām cikīrṣamāṇābhyaḥ
Genitivecikīrṣamāṇāyāḥ cikīrṣamāṇayoḥ cikīrṣamāṇānām
Locativecikīrṣamāṇāyām cikīrṣamāṇayoḥ cikīrṣamāṇāsu

Adverb -cikīrṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria