Declension table of ?cikīrṣamāṇa

Deva

NeuterSingularDualPlural
Nominativecikīrṣamāṇam cikīrṣamāṇe cikīrṣamāṇāni
Vocativecikīrṣamāṇa cikīrṣamāṇe cikīrṣamāṇāni
Accusativecikīrṣamāṇam cikīrṣamāṇe cikīrṣamāṇāni
Instrumentalcikīrṣamāṇena cikīrṣamāṇābhyām cikīrṣamāṇaiḥ
Dativecikīrṣamāṇāya cikīrṣamāṇābhyām cikīrṣamāṇebhyaḥ
Ablativecikīrṣamāṇāt cikīrṣamāṇābhyām cikīrṣamāṇebhyaḥ
Genitivecikīrṣamāṇasya cikīrṣamāṇayoḥ cikīrṣamāṇānām
Locativecikīrṣamāṇe cikīrṣamāṇayoḥ cikīrṣamāṇeṣu

Compound cikīrṣamāṇa -

Adverb -cikīrṣamāṇam -cikīrṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria