Declension table of ?cikīrṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativecikīrṣaṇīyā cikīrṣaṇīye cikīrṣaṇīyāḥ
Vocativecikīrṣaṇīye cikīrṣaṇīye cikīrṣaṇīyāḥ
Accusativecikīrṣaṇīyām cikīrṣaṇīye cikīrṣaṇīyāḥ
Instrumentalcikīrṣaṇīyayā cikīrṣaṇīyābhyām cikīrṣaṇīyābhiḥ
Dativecikīrṣaṇīyāyai cikīrṣaṇīyābhyām cikīrṣaṇīyābhyaḥ
Ablativecikīrṣaṇīyāyāḥ cikīrṣaṇīyābhyām cikīrṣaṇīyābhyaḥ
Genitivecikīrṣaṇīyāyāḥ cikīrṣaṇīyayoḥ cikīrṣaṇīyānām
Locativecikīrṣaṇīyāyām cikīrṣaṇīyayoḥ cikīrṣaṇīyāsu

Adverb -cikīrṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria