Declension table of ?cikīrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecikīrṣaṇīyam cikīrṣaṇīye cikīrṣaṇīyāni
Vocativecikīrṣaṇīya cikīrṣaṇīye cikīrṣaṇīyāni
Accusativecikīrṣaṇīyam cikīrṣaṇīye cikīrṣaṇīyāni
Instrumentalcikīrṣaṇīyena cikīrṣaṇīyābhyām cikīrṣaṇīyaiḥ
Dativecikīrṣaṇīyāya cikīrṣaṇīyābhyām cikīrṣaṇīyebhyaḥ
Ablativecikīrṣaṇīyāt cikīrṣaṇīyābhyām cikīrṣaṇīyebhyaḥ
Genitivecikīrṣaṇīyasya cikīrṣaṇīyayoḥ cikīrṣaṇīyānām
Locativecikīrṣaṇīye cikīrṣaṇīyayoḥ cikīrṣaṇīyeṣu

Compound cikīrṣaṇīya -

Adverb -cikīrṣaṇīyam -cikīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria