Declension table of ?cikīrṣaṇīya

Deva

MasculineSingularDualPlural
Nominativecikīrṣaṇīyaḥ cikīrṣaṇīyau cikīrṣaṇīyāḥ
Vocativecikīrṣaṇīya cikīrṣaṇīyau cikīrṣaṇīyāḥ
Accusativecikīrṣaṇīyam cikīrṣaṇīyau cikīrṣaṇīyān
Instrumentalcikīrṣaṇīyena cikīrṣaṇīyābhyām cikīrṣaṇīyaiḥ cikīrṣaṇīyebhiḥ
Dativecikīrṣaṇīyāya cikīrṣaṇīyābhyām cikīrṣaṇīyebhyaḥ
Ablativecikīrṣaṇīyāt cikīrṣaṇīyābhyām cikīrṣaṇīyebhyaḥ
Genitivecikīrṣaṇīyasya cikīrṣaṇīyayoḥ cikīrṣaṇīyānām
Locativecikīrṣaṇīye cikīrṣaṇīyayoḥ cikīrṣaṇīyeṣu

Compound cikīrṣaṇīya -

Adverb -cikīrṣaṇīyam -cikīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria