Declension table of ?cikīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecikīṣyamāṇā cikīṣyamāṇe cikīṣyamāṇāḥ
Vocativecikīṣyamāṇe cikīṣyamāṇe cikīṣyamāṇāḥ
Accusativecikīṣyamāṇām cikīṣyamāṇe cikīṣyamāṇāḥ
Instrumentalcikīṣyamāṇayā cikīṣyamāṇābhyām cikīṣyamāṇābhiḥ
Dativecikīṣyamāṇāyai cikīṣyamāṇābhyām cikīṣyamāṇābhyaḥ
Ablativecikīṣyamāṇāyāḥ cikīṣyamāṇābhyām cikīṣyamāṇābhyaḥ
Genitivecikīṣyamāṇāyāḥ cikīṣyamāṇayoḥ cikīṣyamāṇānām
Locativecikīṣyamāṇāyām cikīṣyamāṇayoḥ cikīṣyamāṇāsu

Adverb -cikīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria