Declension table of ?cikīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecikīṣyamāṇam cikīṣyamāṇe cikīṣyamāṇāni
Vocativecikīṣyamāṇa cikīṣyamāṇe cikīṣyamāṇāni
Accusativecikīṣyamāṇam cikīṣyamāṇe cikīṣyamāṇāni
Instrumentalcikīṣyamāṇena cikīṣyamāṇābhyām cikīṣyamāṇaiḥ
Dativecikīṣyamāṇāya cikīṣyamāṇābhyām cikīṣyamāṇebhyaḥ
Ablativecikīṣyamāṇāt cikīṣyamāṇābhyām cikīṣyamāṇebhyaḥ
Genitivecikīṣyamāṇasya cikīṣyamāṇayoḥ cikīṣyamāṇānām
Locativecikīṣyamāṇe cikīṣyamāṇayoḥ cikīṣyamāṇeṣu

Compound cikīṣyamāṇa -

Adverb -cikīṣyamāṇam -cikīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria