Declension table of ?cikīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecikīṣyamāṇaḥ cikīṣyamāṇau cikīṣyamāṇāḥ
Vocativecikīṣyamāṇa cikīṣyamāṇau cikīṣyamāṇāḥ
Accusativecikīṣyamāṇam cikīṣyamāṇau cikīṣyamāṇān
Instrumentalcikīṣyamāṇena cikīṣyamāṇābhyām cikīṣyamāṇaiḥ cikīṣyamāṇebhiḥ
Dativecikīṣyamāṇāya cikīṣyamāṇābhyām cikīṣyamāṇebhyaḥ
Ablativecikīṣyamāṇāt cikīṣyamāṇābhyām cikīṣyamāṇebhyaḥ
Genitivecikīṣyamāṇasya cikīṣyamāṇayoḥ cikīṣyamāṇānām
Locativecikīṣyamāṇe cikīṣyamāṇayoḥ cikīṣyamāṇeṣu

Compound cikīṣyamāṇa -

Adverb -cikīṣyamāṇam -cikīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria