Declension table of ?cikīṣya

Deva

NeuterSingularDualPlural
Nominativecikīṣyam cikīṣye cikīṣyāṇi
Vocativecikīṣya cikīṣye cikīṣyāṇi
Accusativecikīṣyam cikīṣye cikīṣyāṇi
Instrumentalcikīṣyeṇa cikīṣyābhyām cikīṣyaiḥ
Dativecikīṣyāya cikīṣyābhyām cikīṣyebhyaḥ
Ablativecikīṣyāt cikīṣyābhyām cikīṣyebhyaḥ
Genitivecikīṣyasya cikīṣyayoḥ cikīṣyāṇām
Locativecikīṣye cikīṣyayoḥ cikīṣyeṣu

Compound cikīṣya -

Adverb -cikīṣyam -cikīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria