Declension table of ?cikīṣya

Deva

MasculineSingularDualPlural
Nominativecikīṣyaḥ cikīṣyau cikīṣyāḥ
Vocativecikīṣya cikīṣyau cikīṣyāḥ
Accusativecikīṣyam cikīṣyau cikīṣyān
Instrumentalcikīṣyeṇa cikīṣyābhyām cikīṣyaiḥ cikīṣyebhiḥ
Dativecikīṣyāya cikīṣyābhyām cikīṣyebhyaḥ
Ablativecikīṣyāt cikīṣyābhyām cikīṣyebhyaḥ
Genitivecikīṣyasya cikīṣyayoḥ cikīṣyāṇām
Locativecikīṣye cikīṣyayoḥ cikīṣyeṣu

Compound cikīṣya -

Adverb -cikīṣyam -cikīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria