Declension table of ?cikīṣitavya

Deva

MasculineSingularDualPlural
Nominativecikīṣitavyaḥ cikīṣitavyau cikīṣitavyāḥ
Vocativecikīṣitavya cikīṣitavyau cikīṣitavyāḥ
Accusativecikīṣitavyam cikīṣitavyau cikīṣitavyān
Instrumentalcikīṣitavyena cikīṣitavyābhyām cikīṣitavyaiḥ cikīṣitavyebhiḥ
Dativecikīṣitavyāya cikīṣitavyābhyām cikīṣitavyebhyaḥ
Ablativecikīṣitavyāt cikīṣitavyābhyām cikīṣitavyebhyaḥ
Genitivecikīṣitavyasya cikīṣitavyayoḥ cikīṣitavyānām
Locativecikīṣitavye cikīṣitavyayoḥ cikīṣitavyeṣu

Compound cikīṣitavya -

Adverb -cikīṣitavyam -cikīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria