Declension table of ?cikīṣitavat

Deva

NeuterSingularDualPlural
Nominativecikīṣitavat cikīṣitavantī cikīṣitavatī cikīṣitavanti
Vocativecikīṣitavat cikīṣitavantī cikīṣitavatī cikīṣitavanti
Accusativecikīṣitavat cikīṣitavantī cikīṣitavatī cikīṣitavanti
Instrumentalcikīṣitavatā cikīṣitavadbhyām cikīṣitavadbhiḥ
Dativecikīṣitavate cikīṣitavadbhyām cikīṣitavadbhyaḥ
Ablativecikīṣitavataḥ cikīṣitavadbhyām cikīṣitavadbhyaḥ
Genitivecikīṣitavataḥ cikīṣitavatoḥ cikīṣitavatām
Locativecikīṣitavati cikīṣitavatoḥ cikīṣitavatsu

Adverb -cikīṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria