The Sanskrit Grammarian: Declension |
---|
Declension table of cikīṣitavat from ci |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cikīṣitavat | cikīṣitavantī | cikīṣitavatī | cikīṣitavanti |
Vocative | cikīṣitavat | cikīṣitavantī | cikīṣitavatī | cikīṣitavanti |
Accusative | cikīṣitavat | cikīṣitavantī | cikīṣitavatī | cikīṣitavanti |
Instrumental | cikīṣitavatā | cikīṣitavadbhyām | cikīṣitavadbhiḥ |
Dative | cikīṣitavate | cikīṣitavadbhyām | cikīṣitavadbhyaḥ |
Ablative | cikīṣitavataḥ | cikīṣitavadbhyām | cikīṣitavadbhyaḥ |
Genitive | cikīṣitavataḥ | cikīṣitavatoḥ | cikīṣitavatām |
Locative | cikīṣitavati | cikīṣitavatoḥ | cikīṣitavatsu |