Declension table of ?cikīṣitavat

Deva

MasculineSingularDualPlural
Nominativecikīṣitavān cikīṣitavantau cikīṣitavantaḥ
Vocativecikīṣitavan cikīṣitavantau cikīṣitavantaḥ
Accusativecikīṣitavantam cikīṣitavantau cikīṣitavataḥ
Instrumentalcikīṣitavatā cikīṣitavadbhyām cikīṣitavadbhiḥ
Dativecikīṣitavate cikīṣitavadbhyām cikīṣitavadbhyaḥ
Ablativecikīṣitavataḥ cikīṣitavadbhyām cikīṣitavadbhyaḥ
Genitivecikīṣitavataḥ cikīṣitavatoḥ cikīṣitavatām
Locativecikīṣitavati cikīṣitavatoḥ cikīṣitavatsu

Compound cikīṣitavat -

Adverb -cikīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria