Declension table of ?cikīṣitā

Deva

FeminineSingularDualPlural
Nominativecikīṣitā cikīṣite cikīṣitāḥ
Vocativecikīṣite cikīṣite cikīṣitāḥ
Accusativecikīṣitām cikīṣite cikīṣitāḥ
Instrumentalcikīṣitayā cikīṣitābhyām cikīṣitābhiḥ
Dativecikīṣitāyai cikīṣitābhyām cikīṣitābhyaḥ
Ablativecikīṣitāyāḥ cikīṣitābhyām cikīṣitābhyaḥ
Genitivecikīṣitāyāḥ cikīṣitayoḥ cikīṣitānām
Locativecikīṣitāyām cikīṣitayoḥ cikīṣitāsu

Adverb -cikīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria