Declension table of ?cikīṣita

Deva

MasculineSingularDualPlural
Nominativecikīṣitaḥ cikīṣitau cikīṣitāḥ
Vocativecikīṣita cikīṣitau cikīṣitāḥ
Accusativecikīṣitam cikīṣitau cikīṣitān
Instrumentalcikīṣitena cikīṣitābhyām cikīṣitaiḥ cikīṣitebhiḥ
Dativecikīṣitāya cikīṣitābhyām cikīṣitebhyaḥ
Ablativecikīṣitāt cikīṣitābhyām cikīṣitebhyaḥ
Genitivecikīṣitasya cikīṣitayoḥ cikīṣitānām
Locativecikīṣite cikīṣitayoḥ cikīṣiteṣu

Compound cikīṣita -

Adverb -cikīṣitam -cikīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria