Declension table of ?cikīṣat

Deva

NeuterSingularDualPlural
Nominativecikīṣat cikīṣantī cikīṣatī cikīṣanti
Vocativecikīṣat cikīṣantī cikīṣatī cikīṣanti
Accusativecikīṣat cikīṣantī cikīṣatī cikīṣanti
Instrumentalcikīṣatā cikīṣadbhyām cikīṣadbhiḥ
Dativecikīṣate cikīṣadbhyām cikīṣadbhyaḥ
Ablativecikīṣataḥ cikīṣadbhyām cikīṣadbhyaḥ
Genitivecikīṣataḥ cikīṣatoḥ cikīṣatām
Locativecikīṣati cikīṣatoḥ cikīṣatsu

Adverb -cikīṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria