Declension table of ?cikīṣat

Deva

MasculineSingularDualPlural
Nominativecikīṣan cikīṣantau cikīṣantaḥ
Vocativecikīṣan cikīṣantau cikīṣantaḥ
Accusativecikīṣantam cikīṣantau cikīṣataḥ
Instrumentalcikīṣatā cikīṣadbhyām cikīṣadbhiḥ
Dativecikīṣate cikīṣadbhyām cikīṣadbhyaḥ
Ablativecikīṣataḥ cikīṣadbhyām cikīṣadbhyaḥ
Genitivecikīṣataḥ cikīṣatoḥ cikīṣatām
Locativecikīṣati cikīṣatoḥ cikīṣatsu

Compound cikīṣat -

Adverb -cikīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria