Declension table of ?cikīṣantī

Deva

FeminineSingularDualPlural
Nominativecikīṣantī cikīṣantyau cikīṣantyaḥ
Vocativecikīṣanti cikīṣantyau cikīṣantyaḥ
Accusativecikīṣantīm cikīṣantyau cikīṣantīḥ
Instrumentalcikīṣantyā cikīṣantībhyām cikīṣantībhiḥ
Dativecikīṣantyai cikīṣantībhyām cikīṣantībhyaḥ
Ablativecikīṣantyāḥ cikīṣantībhyām cikīṣantībhyaḥ
Genitivecikīṣantyāḥ cikīṣantyoḥ cikīṣantīnām
Locativecikīṣantyām cikīṣantyoḥ cikīṣantīṣu

Compound cikīṣanti - cikīṣantī -

Adverb -cikīṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria