Declension table of ?cikīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativecikīṣaṇīyā cikīṣaṇīye cikīṣaṇīyāḥ
Vocativecikīṣaṇīye cikīṣaṇīye cikīṣaṇīyāḥ
Accusativecikīṣaṇīyām cikīṣaṇīye cikīṣaṇīyāḥ
Instrumentalcikīṣaṇīyayā cikīṣaṇīyābhyām cikīṣaṇīyābhiḥ
Dativecikīṣaṇīyāyai cikīṣaṇīyābhyām cikīṣaṇīyābhyaḥ
Ablativecikīṣaṇīyāyāḥ cikīṣaṇīyābhyām cikīṣaṇīyābhyaḥ
Genitivecikīṣaṇīyāyāḥ cikīṣaṇīyayoḥ cikīṣaṇīyānām
Locativecikīṣaṇīyāyām cikīṣaṇīyayoḥ cikīṣaṇīyāsu

Adverb -cikīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria