Declension table of ?cikīṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecikīṣaṇīyam cikīṣaṇīye cikīṣaṇīyāni
Vocativecikīṣaṇīya cikīṣaṇīye cikīṣaṇīyāni
Accusativecikīṣaṇīyam cikīṣaṇīye cikīṣaṇīyāni
Instrumentalcikīṣaṇīyena cikīṣaṇīyābhyām cikīṣaṇīyaiḥ
Dativecikīṣaṇīyāya cikīṣaṇīyābhyām cikīṣaṇīyebhyaḥ
Ablativecikīṣaṇīyāt cikīṣaṇīyābhyām cikīṣaṇīyebhyaḥ
Genitivecikīṣaṇīyasya cikīṣaṇīyayoḥ cikīṣaṇīyānām
Locativecikīṣaṇīye cikīṣaṇīyayoḥ cikīṣaṇīyeṣu

Compound cikīṣaṇīya -

Adverb -cikīṣaṇīyam -cikīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria