Declension table of ?cikiṭvas

Deva

NeuterSingularDualPlural
Nominativecikiṭvat cikiṭuṣī cikiṭvāṃsi
Vocativecikiṭvat cikiṭuṣī cikiṭvāṃsi
Accusativecikiṭvat cikiṭuṣī cikiṭvāṃsi
Instrumentalcikiṭuṣā cikiṭvadbhyām cikiṭvadbhiḥ
Dativecikiṭuṣe cikiṭvadbhyām cikiṭvadbhyaḥ
Ablativecikiṭuṣaḥ cikiṭvadbhyām cikiṭvadbhyaḥ
Genitivecikiṭuṣaḥ cikiṭuṣoḥ cikiṭuṣām
Locativecikiṭuṣi cikiṭuṣoḥ cikiṭvatsu

Compound cikiṭvat -

Adverb -cikiṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria