Declension table of ?cikiṭvas

Deva

MasculineSingularDualPlural
Nominativecikiṭvān cikiṭvāṃsau cikiṭvāṃsaḥ
Vocativecikiṭvan cikiṭvāṃsau cikiṭvāṃsaḥ
Accusativecikiṭvāṃsam cikiṭvāṃsau cikiṭuṣaḥ
Instrumentalcikiṭuṣā cikiṭvadbhyām cikiṭvadbhiḥ
Dativecikiṭuṣe cikiṭvadbhyām cikiṭvadbhyaḥ
Ablativecikiṭuṣaḥ cikiṭvadbhyām cikiṭvadbhyaḥ
Genitivecikiṭuṣaḥ cikiṭuṣoḥ cikiṭuṣām
Locativecikiṭuṣi cikiṭuṣoḥ cikiṭvatsu

Compound cikiṭvat -

Adverb -cikiṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria