Declension table of ?cikiṭuṣī

Deva

FeminineSingularDualPlural
Nominativecikiṭuṣī cikiṭuṣyau cikiṭuṣyaḥ
Vocativecikiṭuṣi cikiṭuṣyau cikiṭuṣyaḥ
Accusativecikiṭuṣīm cikiṭuṣyau cikiṭuṣīḥ
Instrumentalcikiṭuṣyā cikiṭuṣībhyām cikiṭuṣībhiḥ
Dativecikiṭuṣyai cikiṭuṣībhyām cikiṭuṣībhyaḥ
Ablativecikiṭuṣyāḥ cikiṭuṣībhyām cikiṭuṣībhyaḥ
Genitivecikiṭuṣyāḥ cikiṭuṣyoḥ cikiṭuṣīṇām
Locativecikiṭuṣyām cikiṭuṣyoḥ cikiṭuṣīṣu

Compound cikiṭuṣi - cikiṭuṣī -

Adverb -cikiṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria