Declension table of ?cikiṭāna

Deva

MasculineSingularDualPlural
Nominativecikiṭānaḥ cikiṭānau cikiṭānāḥ
Vocativecikiṭāna cikiṭānau cikiṭānāḥ
Accusativecikiṭānam cikiṭānau cikiṭānān
Instrumentalcikiṭānena cikiṭānābhyām cikiṭānaiḥ cikiṭānebhiḥ
Dativecikiṭānāya cikiṭānābhyām cikiṭānebhyaḥ
Ablativecikiṭānāt cikiṭānābhyām cikiṭānebhyaḥ
Genitivecikiṭānasya cikiṭānayoḥ cikiṭānānām
Locativecikiṭāne cikiṭānayoḥ cikiṭāneṣu

Compound cikiṭāna -

Adverb -cikiṭānam -cikiṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria