Declension table of ?cikhyāsyantī

Deva

FeminineSingularDualPlural
Nominativecikhyāsyantī cikhyāsyantyau cikhyāsyantyaḥ
Vocativecikhyāsyanti cikhyāsyantyau cikhyāsyantyaḥ
Accusativecikhyāsyantīm cikhyāsyantyau cikhyāsyantīḥ
Instrumentalcikhyāsyantyā cikhyāsyantībhyām cikhyāsyantībhiḥ
Dativecikhyāsyantyai cikhyāsyantībhyām cikhyāsyantībhyaḥ
Ablativecikhyāsyantyāḥ cikhyāsyantībhyām cikhyāsyantībhyaḥ
Genitivecikhyāsyantyāḥ cikhyāsyantyoḥ cikhyāsyantīnām
Locativecikhyāsyantyām cikhyāsyantyoḥ cikhyāsyantīṣu

Compound cikhyāsyanti - cikhyāsyantī -

Adverb -cikhyāsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria