Declension table of ?cikhyāsita

Deva

MasculineSingularDualPlural
Nominativecikhyāsitaḥ cikhyāsitau cikhyāsitāḥ
Vocativecikhyāsita cikhyāsitau cikhyāsitāḥ
Accusativecikhyāsitam cikhyāsitau cikhyāsitān
Instrumentalcikhyāsitena cikhyāsitābhyām cikhyāsitaiḥ cikhyāsitebhiḥ
Dativecikhyāsitāya cikhyāsitābhyām cikhyāsitebhyaḥ
Ablativecikhyāsitāt cikhyāsitābhyām cikhyāsitebhyaḥ
Genitivecikhyāsitasya cikhyāsitayoḥ cikhyāsitānām
Locativecikhyāsite cikhyāsitayoḥ cikhyāsiteṣu

Compound cikhyāsita -

Adverb -cikhyāsitam -cikhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria