Declension table of ?cikhiduṣī

Deva

FeminineSingularDualPlural
Nominativecikhiduṣī cikhiduṣyau cikhiduṣyaḥ
Vocativecikhiduṣi cikhiduṣyau cikhiduṣyaḥ
Accusativecikhiduṣīm cikhiduṣyau cikhiduṣīḥ
Instrumentalcikhiduṣyā cikhiduṣībhyām cikhiduṣībhiḥ
Dativecikhiduṣyai cikhiduṣībhyām cikhiduṣībhyaḥ
Ablativecikhiduṣyāḥ cikhiduṣībhyām cikhiduṣībhyaḥ
Genitivecikhiduṣyāḥ cikhiduṣyoḥ cikhiduṣīṇām
Locativecikhiduṣyām cikhiduṣyoḥ cikhiduṣīṣu

Compound cikhiduṣi - cikhiduṣī -

Adverb -cikhiduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria