Declension table of ?cikṣviḍvas

Deva

NeuterSingularDualPlural
Nominativecikṣviḍvat cikṣviḍuṣī cikṣviḍvāṃsi
Vocativecikṣviḍvat cikṣviḍuṣī cikṣviḍvāṃsi
Accusativecikṣviḍvat cikṣviḍuṣī cikṣviḍvāṃsi
Instrumentalcikṣviḍuṣā cikṣviḍvadbhyām cikṣviḍvadbhiḥ
Dativecikṣviḍuṣe cikṣviḍvadbhyām cikṣviḍvadbhyaḥ
Ablativecikṣviḍuṣaḥ cikṣviḍvadbhyām cikṣviḍvadbhyaḥ
Genitivecikṣviḍuṣaḥ cikṣviḍuṣoḥ cikṣviḍuṣām
Locativecikṣviḍuṣi cikṣviḍuṣoḥ cikṣviḍvatsu

Compound cikṣviḍvat -

Adverb -cikṣviḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria