सुबन्तावली ?चिक्ष्विडुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्ष्विडुषी चिक्ष्विडुष्यौ चिक्ष्विडुष्यः
सम्बोधनम्चिक्ष्विडुषि चिक्ष्विडुष्यौ चिक्ष्विडुष्यः
द्वितीयाचिक्ष्विडुषीम् चिक्ष्विडुष्यौ चिक्ष्विडुषीः
तृतीयाचिक्ष्विडुष्या चिक्ष्विडुषीभ्याम् चिक्ष्विडुषीभिः
चतुर्थीचिक्ष्विडुष्यै चिक्ष्विडुषीभ्याम् चिक्ष्विडुषीभ्यः
पञ्चमीचिक्ष्विडुष्याः चिक्ष्विडुषीभ्याम् चिक्ष्विडुषीभ्यः
षष्ठीचिक्ष्विडुष्याः चिक्ष्विडुष्योः चिक्ष्विडुषीणाम्
सप्तमीचिक्ष्विडुष्याम् चिक्ष्विडुष्योः चिक्ष्विडुषीषु

समास चिक्ष्विडुषि चिक्ष्विडुषी

अव्यय ॰चिक्ष्विडुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria