Declension table of ?cikṣviḍuṣī

Deva

FeminineSingularDualPlural
Nominativecikṣviḍuṣī cikṣviḍuṣyau cikṣviḍuṣyaḥ
Vocativecikṣviḍuṣi cikṣviḍuṣyau cikṣviḍuṣyaḥ
Accusativecikṣviḍuṣīm cikṣviḍuṣyau cikṣviḍuṣīḥ
Instrumentalcikṣviḍuṣyā cikṣviḍuṣībhyām cikṣviḍuṣībhiḥ
Dativecikṣviḍuṣyai cikṣviḍuṣībhyām cikṣviḍuṣībhyaḥ
Ablativecikṣviḍuṣyāḥ cikṣviḍuṣībhyām cikṣviḍuṣībhyaḥ
Genitivecikṣviḍuṣyāḥ cikṣviḍuṣyoḥ cikṣviḍuṣīṇām
Locativecikṣviḍuṣyām cikṣviḍuṣyoḥ cikṣviḍuṣīṣu

Compound cikṣviḍuṣi - cikṣviḍuṣī -

Adverb -cikṣviḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria