सुबन्तावली ?चिक्ष्मीलुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्ष्मीलुषी चिक्ष्मीलुष्यौ चिक्ष्मीलुष्यः
सम्बोधनम्चिक्ष्मीलुषि चिक्ष्मीलुष्यौ चिक्ष्मीलुष्यः
द्वितीयाचिक्ष्मीलुषीम् चिक्ष्मीलुष्यौ चिक्ष्मीलुषीः
तृतीयाचिक्ष्मीलुष्या चिक्ष्मीलुषीभ्याम् चिक्ष्मीलुषीभिः
चतुर्थीचिक्ष्मीलुष्यै चिक्ष्मीलुषीभ्याम् चिक्ष्मीलुषीभ्यः
पञ्चमीचिक्ष्मीलुष्याः चिक्ष्मीलुषीभ्याम् चिक्ष्मीलुषीभ्यः
षष्ठीचिक्ष्मीलुष्याः चिक्ष्मीलुष्योः चिक्ष्मीलुषीणाम्
सप्तमीचिक्ष्मीलुष्याम् चिक्ष्मीलुष्योः चिक्ष्मीलुषीषु

समास चिक्ष्मीलुषि चिक्ष्मीलुषी

अव्यय ॰चिक्ष्मीलुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria