Declension table of ?cikṣivas

Deva

MasculineSingularDualPlural
Nominativecikṣivān cikṣivāṃsau cikṣivāṃsaḥ
Vocativecikṣivan cikṣivāṃsau cikṣivāṃsaḥ
Accusativecikṣivāṃsam cikṣivāṃsau cikṣuṣaḥ
Instrumentalcikṣuṣā cikṣivadbhyām cikṣivadbhiḥ
Dativecikṣuṣe cikṣivadbhyām cikṣivadbhyaḥ
Ablativecikṣuṣaḥ cikṣivadbhyām cikṣivadbhyaḥ
Genitivecikṣuṣaḥ cikṣuṣoḥ cikṣuṣām
Locativecikṣuṣi cikṣuṣoḥ cikṣivatsu

Compound cikṣivat -

Adverb -cikṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria