Declension table of ?cikṣipvas

Deva

MasculineSingularDualPlural
Nominativecikṣipvān cikṣipvāṃsau cikṣipvāṃsaḥ
Vocativecikṣipvan cikṣipvāṃsau cikṣipvāṃsaḥ
Accusativecikṣipvāṃsam cikṣipvāṃsau cikṣipuṣaḥ
Instrumentalcikṣipuṣā cikṣipvadbhyām cikṣipvadbhiḥ
Dativecikṣipuṣe cikṣipvadbhyām cikṣipvadbhyaḥ
Ablativecikṣipuṣaḥ cikṣipvadbhyām cikṣipvadbhyaḥ
Genitivecikṣipuṣaḥ cikṣipuṣoḥ cikṣipuṣām
Locativecikṣipuṣi cikṣipuṣoḥ cikṣipvatsu

Compound cikṣipvat -

Adverb -cikṣipvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria