Declension table of ?cikṣipāṇā

Deva

FeminineSingularDualPlural
Nominativecikṣipāṇā cikṣipāṇe cikṣipāṇāḥ
Vocativecikṣipāṇe cikṣipāṇe cikṣipāṇāḥ
Accusativecikṣipāṇām cikṣipāṇe cikṣipāṇāḥ
Instrumentalcikṣipāṇayā cikṣipāṇābhyām cikṣipāṇābhiḥ
Dativecikṣipāṇāyai cikṣipāṇābhyām cikṣipāṇābhyaḥ
Ablativecikṣipāṇāyāḥ cikṣipāṇābhyām cikṣipāṇābhyaḥ
Genitivecikṣipāṇāyāḥ cikṣipāṇayoḥ cikṣipāṇānām
Locativecikṣipāṇāyām cikṣipāṇayoḥ cikṣipāṇāsu

Adverb -cikṣipāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria