Declension table of ?cikṣipāṇa

Deva

MasculineSingularDualPlural
Nominativecikṣipāṇaḥ cikṣipāṇau cikṣipāṇāḥ
Vocativecikṣipāṇa cikṣipāṇau cikṣipāṇāḥ
Accusativecikṣipāṇam cikṣipāṇau cikṣipāṇān
Instrumentalcikṣipāṇena cikṣipāṇābhyām cikṣipāṇaiḥ cikṣipāṇebhiḥ
Dativecikṣipāṇāya cikṣipāṇābhyām cikṣipāṇebhyaḥ
Ablativecikṣipāṇāt cikṣipāṇābhyām cikṣipāṇebhyaḥ
Genitivecikṣipāṇasya cikṣipāṇayoḥ cikṣipāṇānām
Locativecikṣipāṇe cikṣipāṇayoḥ cikṣipāṇeṣu

Compound cikṣipāṇa -

Adverb -cikṣipāṇam -cikṣipāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria