Declension table of ?cikṣībvas

Deva

MasculineSingularDualPlural
Nominativecikṣībvān cikṣībvāṃsau cikṣībvāṃsaḥ
Vocativecikṣībvan cikṣībvāṃsau cikṣībvāṃsaḥ
Accusativecikṣībvāṃsam cikṣībvāṃsau cikṣībuṣaḥ
Instrumentalcikṣībuṣā cikṣībvadbhyām cikṣībvadbhiḥ
Dativecikṣībuṣe cikṣībvadbhyām cikṣībvadbhyaḥ
Ablativecikṣībuṣaḥ cikṣībvadbhyām cikṣībvadbhyaḥ
Genitivecikṣībuṣaḥ cikṣībuṣoḥ cikṣībuṣām
Locativecikṣībuṣi cikṣībuṣoḥ cikṣībvatsu

Compound cikṣībvat -

Adverb -cikṣībvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria