सुबन्तावली ?चिक्षीष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचिक्षीष्यमाणः चिक्षीष्यमाणौ चिक्षीष्यमाणाः
सम्बोधनम्चिक्षीष्यमाण चिक्षीष्यमाणौ चिक्षीष्यमाणाः
द्वितीयाचिक्षीष्यमाणम् चिक्षीष्यमाणौ चिक्षीष्यमाणान्
तृतीयाचिक्षीष्यमाणेन चिक्षीष्यमाणाभ्याम् चिक्षीष्यमाणैः चिक्षीष्यमाणेभिः
चतुर्थीचिक्षीष्यमाणाय चिक्षीष्यमाणाभ्याम् चिक्षीष्यमाणेभ्यः
पञ्चमीचिक्षीष्यमाणात् चिक्षीष्यमाणाभ्याम् चिक्षीष्यमाणेभ्यः
षष्ठीचिक्षीष्यमाणस्य चिक्षीष्यमाणयोः चिक्षीष्यमाणानाम्
सप्तमीचिक्षीष्यमाणे चिक्षीष्यमाणयोः चिक्षीष्यमाणेषु

समास चिक्षीष्यमाण

अव्यय ॰चिक्षीष्यमाणम् ॰चिक्षीष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria