सुबन्तावली ?चिक्षीषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिक्षीषितव्यः चिक्षीषितव्यौ चिक्षीषितव्याः
सम्बोधनम्चिक्षीषितव्य चिक्षीषितव्यौ चिक्षीषितव्याः
द्वितीयाचिक्षीषितव्यम् चिक्षीषितव्यौ चिक्षीषितव्यान्
तृतीयाचिक्षीषितव्येन चिक्षीषितव्याभ्याम् चिक्षीषितव्यैः चिक्षीषितव्येभिः
चतुर्थीचिक्षीषितव्याय चिक्षीषितव्याभ्याम् चिक्षीषितव्येभ्यः
पञ्चमीचिक्षीषितव्यात् चिक्षीषितव्याभ्याम् चिक्षीषितव्येभ्यः
षष्ठीचिक्षीषितव्यस्य चिक्षीषितव्ययोः चिक्षीषितव्यानाम्
सप्तमीचिक्षीषितव्ये चिक्षीषितव्ययोः चिक्षीषितव्येषु

समास चिक्षीषितव्य

अव्यय ॰चिक्षीषितव्यम् ॰चिक्षीषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria