सुबन्तावली ?चिक्षीषिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाचिक्षीषिष्यन् चिक्षीषिष्यन्तौ चिक्षीषिष्यन्तः
सम्बोधनम्चिक्षीषिष्यन् चिक्षीषिष्यन्तौ चिक्षीषिष्यन्तः
द्वितीयाचिक्षीषिष्यन्तम् चिक्षीषिष्यन्तौ चिक्षीषिष्यतः
तृतीयाचिक्षीषिष्यता चिक्षीषिष्यद्भ्याम् चिक्षीषिष्यद्भिः
चतुर्थीचिक्षीषिष्यते चिक्षीषिष्यद्भ्याम् चिक्षीषिष्यद्भ्यः
पञ्चमीचिक्षीषिष्यतः चिक्षीषिष्यद्भ्याम् चिक्षीषिष्यद्भ्यः
षष्ठीचिक्षीषिष्यतः चिक्षीषिष्यतोः चिक्षीषिष्यताम्
सप्तमीचिक्षीषिष्यति चिक्षीषिष्यतोः चिक्षीषिष्यत्सु

समास चिक्षीषिष्यत्

अव्यय ॰चिक्षीषिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria